परिभ्रमसि किं व्यर्थं क्वचन चित्त विश्राम्यतां
स्वयं भवति यद्यथा तत्तथा नान्यथा।
अतीतमपि न स्मरन्नपि च भाव्यसङ्कल्पय-
न्नतर्कितगमनाननुभवस्व भोगानिह॥
स्वयं भवति यद्यथा तत्तथा नान्यथा।
अतीतमपि न स्मरन्नपि च भाव्यसङ्कल्पय-
न्नतर्कितगमनाननुभवस्व भोगानिह॥
Why do you wander, o mind? Rest. The natural course of things is to happen and this cannot be changed. It is inevitable. Therefore enjoy the pleasures, whose arrival and departure cannot be ascertained, without remembering the past and without expecting the future.